A 338-30 Ekādaśyutpattikathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/30
Title: Ekādaśyutpattikathā
Dimensions: 23.5 x 8.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/938
Remarks:


Reel No. A 338-30 Inventory No. 20596

Title Ekādaśyutpattikathā

Subject Kathā

Language Sanskrit

Text Features Yudhiṣṭhiraviṣṇusaṃvāda

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 8.5 cm

Folios 6

Lines per Folio 7

Foliation figures in the middle left-hand margin and letters in the middle right mrgins of verso, double foliation1-6\27-32 in lower right margins,

Place of Deposit NAK

Accession No. 1/938

Manuscript Features

Excerpts

Beginning

❖ anyāpi ye kariṣyanti ekādaśyāṃ mahāvrataṃ |

bhaktyā vā jadi vābhaktyā saṃsarge vāpi yatnataḥ ||

hanyāc ca pāpasaṃghātaṃ dadāmi pramāṅgati (!) |

savvavighnaharan tayas sav-vasiddhi dadāmi vai ||

evam uktas tato vākyaṃ punar antar adhīyate |

evam ekādaśī pārtha sarvapāpakṣayaṃkarī ||

evaṃ sā ca mahāpuṇyā sarv-vadevendravaṃditā ||

pūjtā martyalokeṣu sav-vasiddhikarī tithiḥ ||

śuklā vā yadi vā kṛṣṇā vibhedaṃ naivakārayeḥ |

ubhayoḥ pakṣayo (!) pārthta mattulyekādaśivrataṃ || (fol. 1r1–5)

End

ārohati divaṃ dhāmaur n-naraḥ sarv-vatra sarv-vadā |

tena bālatvam ārabhyaḥ karttavyo dharmmasaṃgrahaḥ ||

tad dravyaṃ dadataṃ pātraṃ sa jihvāmaya keśavaṃ |

sā bālā (!) puruṣo vāpi saṃślāghyo janmanaḥ phalaṃ |

śrīkṛṣṇa uvāca ||

madbhaktaḥ śāṃkaradevṣī maddveṣi śaṃkarapriyaḥ

ubhau ca narakaṃ yāti (!) yāvad indracaturddaśa || (fol. 6r1–4)

Colophon

iti yudhiṣṭhiraviṣṇusaṃvāde ekādaśīmahātmye ekādaśī utpattivyākhyāna prathamakathā samāptaṃ (!) || || || śubha || || prathama 2 (fol. 6r5–6)

Microfilm Details

Reel No. A 338/30

Date of Filming 02-05-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 30-12-2003

Bibliography