A 338-30 Ekādaśyutpattikathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 338/30
Title: Ekādaśyutpattikathā
Dimensions: 23.5 x 8.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/938
Remarks:
Reel No. A 338-30 Inventory No. 20596
Title Ekādaśyutpattikathā
Subject Kathā
Language Sanskrit
Text Features Yudhiṣṭhiraviṣṇusaṃvāda
Manuscript Details
Script Newari
Material paper
State complete
Size 23.5 x 8.5 cm
Folios 6
Lines per Folio 7
Foliation figures in the middle left-hand margin and letters in the middle right mrgins of verso, double foliation1-6\27-32 in lower right margins,
Place of Deposit NAK
Accession No. 1/938
Manuscript Features
Excerpts
Beginning
❖ anyāpi ye kariṣyanti ekādaśyāṃ mahāvrataṃ |
bhaktyā vā jadi vābhaktyā saṃsarge vāpi yatnataḥ ||
hanyāc ca pāpasaṃghātaṃ dadāmi pramāṅgati (!) |
savvavighnaharan tayas sav-vasiddhi dadāmi vai ||
evam uktas tato vākyaṃ punar antar adhīyate |
evam ekādaśī pārtha sarvapāpakṣayaṃkarī ||
evaṃ sā ca mahāpuṇyā sarv-vadevendravaṃditā ||
pūjtā martyalokeṣu sav-vasiddhikarī tithiḥ ||
śuklā vā yadi vā kṛṣṇā vibhedaṃ naivakārayeḥ |
ubhayoḥ pakṣayo (!) pārthta mattulyekādaśivrataṃ || (fol. 1r1–5)
End
ārohati divaṃ dhāmaur n-naraḥ sarv-vatra sarv-vadā |
tena bālatvam ārabhyaḥ karttavyo dharmmasaṃgrahaḥ ||
tad dravyaṃ dadataṃ pātraṃ sa jihvāmaya keśavaṃ |
sā bālā (!) puruṣo vāpi saṃślāghyo janmanaḥ phalaṃ |
śrīkṛṣṇa uvāca ||
madbhaktaḥ śāṃkaradevṣī maddveṣi śaṃkarapriyaḥ
ubhau ca narakaṃ yāti (!) yāvad indracaturddaśa || (fol. 6r1–4)
Colophon
iti yudhiṣṭhiraviṣṇusaṃvāde ekādaśīmahātmye ekādaśī utpattivyākhyāna prathamakathā samāptaṃ (!) || || || śubha || || prathama 2 (fol. 6r5–6)
Microfilm Details
Reel No. A 338/30
Date of Filming 02-05-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 30-12-2003
Bibliography